विशापहार स्त्रोत्रं – vishapahaar-strotram


स्वात्मस्थित: सर्वगत: समस्त-,

व्यापारवेदी विनिवृत्तसङ्ग:।

प्रवृद्धकालोप्यजरो वरेण्य:,

पायादपायात्पुरुष: पुराण:॥ १॥

परैरचिन्त्यं युगभारमेक:,

स्तोतुं वहन्योगिभिरप्यशक्य:।

स्तुत्योऽद्य मेऽसौ वृषभो न भानो:,

किमप्रवेशे विशति प्रदीप:॥२॥

तत्त्याज शक्र: शकनाभिमानं,

नाहं त्यजामि स्तवनानुबन्धम्।

स्वल्पेन बोधेन ततोऽधिकार्थं,

वातायनेनेव निरूपयामि ॥३॥

त्वं विश्वदृश्वा सकलैरदृश्यो,

विद्वानशेषं निखिलैरवेद्य:।

वक्तुं कियान्कीदृश इत्यशक्य:,

स्तुतिस्ततोऽशक्तिकथा तवास्तु॥ ४॥

व्यापीडितं बालमिवात्मदोषै-

रुल्लाघतां लोकमवापिपस्त्वम्।

हिताहितान्वेषणमान्द्यभाज: ,

सर्वस्य जन्तोरसि बालवैद्य:॥५॥

दाता न हर्ता दिवसं विवस्वा-

नद्यश्व इत्यच्युतदर्शिताश:।

सव्याजमेवं गमयत्यशक्त:,

क्षणेन दत्सेऽभिमतं नताय॥ ६॥

उपैति भक्त्या सुमुखः सुखानि,

त्वयि स्वभावाद्विमुखश्च दु:खं।

सदावदातद्युतिरेकरूप –

स्तयोस्त्वमादर्श इवावभासि॥ ७॥

अगाधताब्धे: स यत: पयोधिर्

मेरोश्च तुङ्गा प्रकृति: स यत्र।

द्यावा पृथिव्यो: पृथुता तथैव,

व्याप त्वदीया भुवनान्तराणि॥ ८॥

तवानवस्था परमार्थतत्त्वं,

त्वया न गीत: पुनरागमश्च।

दृष्टं विहाय त्वमदृष्टमैषीर्

विरुद्धवृत्तोऽपि समञ्जसस्त्वम्॥ ९॥

स्मर: सुदग्धो भवतैव तस्मिन्,

नुद्धूलितात्मा यदि नाम शम्भु:।

अशेत वृन्दोपहतोऽपि विष्णु:,

किं गृह्यते येन भवानजाग:॥ १०॥

स नीरजा: स्यादपरोऽघवान्वा,

तद्दोषकीत्र्यैव न ते गुणित्वं।

स्वतोऽम्बुराशेर्महिमा न देव!,

स्तोकापवादेन जलाशयस्य॥११॥

कर्मस्थितिं जन्तुरनेक भूमिं,

नयत्यमुं सा च परस्परस्य।

त्वं नेतृभावं हि तयोर्भवाब्धौ,

जिनेन्द्र! नौनाविकयोरिवाख्य:॥१२॥

सुखाय दु:खानि गुणाय दोषान्,

धर्माय पापानि समाचरन्ति।

तैलाय बाला: सिकतासमूहं,

निपीडयन्ति स्फुटमत्वदीया:॥१३॥

विषापहारं मणिमौषधानि,

मन्त्रं समुद्दिश्य रसायनं च।

भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,

पर्यायनामानि तवैव तानि॥१४॥

चित्ते न किञ्चित्कृतवानसि त्वं

देव: कृतश्चेतसि येन सर्वम्।

हस्ते कृतं तेन जगद्विचित्रं

सुखेन जीवत्यपि चित्तबाह्य:॥१५॥

त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,

स्वामीतिसंख्यानियतेरमीषाम् ।

बोधाधिपत्यं प्रति नाभविष्यं-,

स्तेऽन्येऽपि चेद्वयाप्स्यदमूनपीदम्॥१६॥

नाकस्य पत्यु: परिकर्म रम्यं,

नागम्यरूपस्य तवोपकारि।

तस्यैव हेतु: स्वसुखस्य भानो-,

रुद्विभ्रतच्छत्रमिवादरेण॥१७॥

क्वोपेक्षकस्त्वं क्व सुखोपदेश:

स चेत्किमिच्छा प्रतिकूलवाद:।

क्वासौ क्व वा सर्वजगत्प्रियत्वं

तन्नो यथातथ्यमवेविचं ते ॥१८॥

तुङ्गात्फलं यत्तदकिंचनाच्च

प्राप्यं समृद्धान्न धनेश्वरादे:।

निरम्भ – सोऽप्युच्चतमादिवाद्रेर्,

नैकापि निर्याति धुनी पयोधे:॥ १९॥

त्रैलोक्यसेवानियमाय दण्डं

दध्रे यदिन्द्रो विनयेन तस्य।

तत्प्रातिहार्यं भवत: कुतस्त्यं

तत्कर्मयोगाद्यदि वा तवास्तु॥ २०॥

श्रिया परं पश्यति साधु नि:स्व:,

श्रीमान्न कश्चित्कृपणं त्वदन्य:।

यथा प्रकाशस्थितमन्धकार-,

स्थायीक्षतेऽसौ न तथा तम:स्थम्॥ २१॥

स्ववृद्धि – नि:श्वासनिमेषभाजि

प्रत्यक्षमात्मानुभवेऽपि मूढ:।

किं चाखिलज्ञेयविवर्तिबोध-,

स्वरूपमध्यक्षमवैति लोक:॥२२॥

तस्यात्मजस्तस्य पितेति देव!,

त्वां येऽवगायन्ति कुलं प्रकाश्य।

तेऽद्यापि नन्वाश्मनमित्यवश्यं,

पाणौ कृतं हेम पुनस्त्यजन्ति॥ २३॥

दत्तस्त्रिलोक्यां पटहोऽभिभूता:,

सुरासुरास्तस्य महान्स लाभ:।

मोहस्य मोहस्त्वयि को विरोद्धु-

र्मूलस्य नाशो बलवद्विरोध:॥ २४॥

मार्गस्त्वयैको ददृशे विमुक्तेश् ,

चतुर्गतीनां गहनं परेण।

सर्वं मया दृष्टमिति स्मयेन

त्वं मा कदाचिद्भुजमालुलोक:॥ २५॥

स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:,

कल्पान्तवातोऽम्बुनिधेर्विघात: ।

संसारभोगस्य वियोगभावो

विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥

अजानतस्त्वां नमत: फलं य-

त्तज्जानतोऽन्यं न तु देवतेति।

हरिन्मणिं काचधिया दधानस्,

तं तस्य बुद्ध्या वहतो न रिक्त:॥२७॥

प्रशस्तवाचश्चतुरा: कषायैर्,

दग्धस्य देवव्यवहारमाहु:।

गतस्य दीपस्य हि नन्दितत्वं,

दृष्टं कपालस्य च मङ्गलत्वम्॥ २८॥

नानार्थमेकार्थमदस्त्वदुक्तं ,

हितं वचस्ते निशमय्य वक्तु:।

निर्दोषतां के न विभावयन्ति,

ज्वरेण मुक्त: सुगम: स्वरेण॥ २९॥

न क्वापि वाञ्छा ववृते च वाक्ते,

काले क्व चित्कोऽपि तथा नियोग:।

न पूरयाम्यम्बुधिमित्युदंशु:,

स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥

गुणा गभीरा: परमा: प्रसन्ना,

बहुप्रकारा बहवस्तवेति।

दृष्टोऽयमन्त: स्तवनेन तेषां,

गुणो गुणानां किमत: परोऽस्ति॥ ३१॥

स्तुत्या परं नाभिमतं हि भक्त्या

स्मृत्या प्रणत्या च ततो भजामि।

स्मरामि देवं प्रणमामि नित्यं

केनाप्युपायेन फलं हि साध्यम्॥३२॥

ततस्त्रिलोकीनगराधिदेवं ,

नित्यं परं ज्योतिरनन्तशक्तिम्।

अपुण्यपापं परपुण्यहेतुं

नमाम्यहं वन्द्यमवन्दितारम्॥३३॥

अशब्दमस्पर्शमरूपगन्धं त्वां

नीरसं तद्विषयावबोधम्।

सर्वस्य मातारममेयमन्यैर्,

जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥

अगाधमन्यैर्मनसाप्यलंघ्यं ,

निष्किञ्चनं प्रार्थितमर्थवद्भि:।

विश्वस्य पारं तमदृष्टपारं,

पतिं जनानां शरणं व्रजामि॥ ३५॥

त्रैलोक्यदीक्षागुरवे नमस्ते

यो वर्धमानोऽपि निजोन्नतोऽभूत्।

प्राग्गण्डशैल: पुनरद्रिकल्प:

पश्चान्न मेरु: कुलपर्वतोऽभूत्॥ ३६॥

स्वयं प्रकाशस्य दिवा निशा वा,

न बाध्यता यस्य न बाधकत्वम्।

न लाघवं गौरवमेकरूपं,

वन्दे विभुं कालकलामतीतम्॥ ३७॥

इति स्तुतिं देव विधाय दैन्या-

द्वरं न याचे त्वमुपेक्षकोऽसि।

छाया तरुं संश्रयत: स्वत: स्यात्,

कश्छायया याचितयात्मलाभ:॥३८॥

अथास्ति दित्सा यदि वोपरोध-

स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।

करिष्यते देव तथा कृपां मे

को वात्मपोष्ये सुमुखो न सूरि:॥ ३९॥

वितरति विहिता यथाकथञ्चि-

ज्जिन विनताय मनीषितानि भक्ति:।

त्वयि नुतिविषया पुनर्विशेषा-

द्दिशति सुखानि यशो धनंजयं च॥४०॥


Comments

comments

अपने क्षेत्र में हो रही जैन धर्म की विभिन्न गतिविधियों सहित जैन धर्म के किसी भी कार्यक्रम, महोत्सव आदि का विस्तृत समाचार/सूचना हमें भेज सकते हैं ताकि आप द्वारा भेजी सूचना दुनिया भर में फैले जैन समुदाय के लोगों तक पहुंच सके। इसके अलावा जैन धर्म से संबंधित कोई लेख/कहानी/ कोई अदभुत जानकारी या जैन मंदिरों का विवरण एवं फोटो, किसी भी धार्मिक कार्यक्रम की video ( पूजा,सामूहिक आरती,पंचकल्याणक,मंदिर प्रतिष्ठा, गुरु वंदना,गुरु भक्ति,गुरु प्रवचन ) बना कर भी हमें भेज सकते हैं। आप द्वारा भेजी कोई भी अह्म जानकारी को हम आपके नाम सहित www.jain24.com पर प्रकाशित करेंगे।
Email – jain24online@gmail.com,
Whatsapp – 07042084535