श्री मंगलाष्टक स्तोत्रं Sh. Mangalashtak Stotram


श्री पंचपरमेष्ठी वंदन

अरिहन्तो-भगवन्त इन्द्रमहिता: सिद्धाश्च सिद्धीश्वरा:,

आचार्या: जिनशासनोन्नतिकरा: पूज्या उपाध्यायका: |

श्रीसिद्धान्त-सुपाठका: मुनिवरा: रत्नत्रयाराधका:,

पंचैते परमेष्ठिन: प्रतिदिनं कुर्वन्तु ते मंगलम् ||

 

श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभा-

भास्वत्पाद – नखेन्दव: प्रवचनाम्भोधीन्दव: स्थायिन:|

ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका: साधव:,

स्तुत्या योगीजनैश्च पंचगुरव: कुर्वन्तु ते मंगलम् ||१||

 

सम्यग्दर्शन – बोध – वृत्तममलं रत्नत्रयं पावनं,

मुक्तिश्री – नगराधिनाथ – जिनपत्युक्तोऽपवर्गप्रद:|

धर्म-सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं,

प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ||२||

 

नाभेयादि जिनाधिपास्त्रिभुवन ख्याताश्चतुर्विंशति:,

श्रीमन्तो भरतेश्वर – प्रभृतयो ये चक्रिणो द्वादश |

ये विष्णु – प्रतिविष्णु – लांगलधरा: सप्तोत्तरा विंशति:,

त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु ते मंगलम् ||३||

 

ये सर्वोषधऋद्धय: सुतपसो वृद्धिंगता: पञ्च ये,

ये चाष्टांग – महानिमित्त – कुशला येऽष्टौ-विधाश्चारणा:|

पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि – ऋद्धीश्वरा:,

सप्तैते सकलार्चिता गणभृत: कुर्वन्तु ते मंगलम् ||४||

 

ज्योतिर्व्यन्तर – भावनामरगृहे मेरौ कुलाद्रौ तथा ,

जम्बू-शाल्मलि – चैत्य – शाखिषु तथा वक्षार रूप्याद्रिषु |

इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे,

शैले ये मनुजोत्तरे जिनगृहा: कुर्वन्तु ते मंगलम् ||५||

 

कैलासे वृषभस्य निर्वृतिमही वीरस्य पावापुरे,

चम्पायां वसुपूज्यसज्जिनपते: सम्मेदशैलेऽर्हताम् |

शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो,

निर्वाणावनय: प्रसिद्धविभवा: कुर्वन्तु ते मंगलम् ||६||

 

यो गर्भावतरोत्सवो भगवतां यो जन्माभिषेकोत्सवो,

यो जात: परिनिष्क्रमेण विभवो य: केवलज्ञानभाक् |

य: कैवल्यपुर – प्रवेश – महिमा संपादित: स्वर्गिभि:,

कल्याणानि च तानि पंच सततं कुर्वन्तु ते मंगलम् ||७||

 

सर्पोहार-लता भवति असिलता, सत्पुष्पदामायते,

सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपु:|

देवा: यान्ति वशं प्रसन्नमनस: किं वा बहु ब्रूमहे,

धर्मादेव नभोऽपि वर्षति नगै: कुर्वन्तु ते मंगलम् ||८||

 

इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्प्रदं,

कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुष:|

ये श्रृण्वन्ति पठन्ति तैश्च सुजनै: धर्मार्थ-कामान्विता:,

लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि ||


Comments

comments